Declension table of ?tatoḍvas

Deva

NeuterSingularDualPlural
Nominativetatoḍvat tatoḍuṣī tatoḍvāṃsi
Vocativetatoḍvat tatoḍuṣī tatoḍvāṃsi
Accusativetatoḍvat tatoḍuṣī tatoḍvāṃsi
Instrumentaltatoḍuṣā tatoḍvadbhyām tatoḍvadbhiḥ
Dativetatoḍuṣe tatoḍvadbhyām tatoḍvadbhyaḥ
Ablativetatoḍuṣaḥ tatoḍvadbhyām tatoḍvadbhyaḥ
Genitivetatoḍuṣaḥ tatoḍuṣoḥ tatoḍuṣām
Locativetatoḍuṣi tatoḍuṣoḥ tatoḍvatsu

Compound tatoḍvat -

Adverb -tatoḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria