Declension table of ?toḍyamānā

Deva

FeminineSingularDualPlural
Nominativetoḍyamānā toḍyamāne toḍyamānāḥ
Vocativetoḍyamāne toḍyamāne toḍyamānāḥ
Accusativetoḍyamānām toḍyamāne toḍyamānāḥ
Instrumentaltoḍyamānayā toḍyamānābhyām toḍyamānābhiḥ
Dativetoḍyamānāyai toḍyamānābhyām toḍyamānābhyaḥ
Ablativetoḍyamānāyāḥ toḍyamānābhyām toḍyamānābhyaḥ
Genitivetoḍyamānāyāḥ toḍyamānayoḥ toḍyamānānām
Locativetoḍyamānāyām toḍyamānayoḥ toḍyamānāsu

Adverb -toḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria