Declension table of ?toḍitavya

Deva

NeuterSingularDualPlural
Nominativetoḍitavyam toḍitavye toḍitavyāni
Vocativetoḍitavya toḍitavye toḍitavyāni
Accusativetoḍitavyam toḍitavye toḍitavyāni
Instrumentaltoḍitavyena toḍitavyābhyām toḍitavyaiḥ
Dativetoḍitavyāya toḍitavyābhyām toḍitavyebhyaḥ
Ablativetoḍitavyāt toḍitavyābhyām toḍitavyebhyaḥ
Genitivetoḍitavyasya toḍitavyayoḥ toḍitavyānām
Locativetoḍitavye toḍitavyayoḥ toḍitavyeṣu

Compound toḍitavya -

Adverb -toḍitavyam -toḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria