Declension table of ?toḍitavya

Deva

MasculineSingularDualPlural
Nominativetoḍitavyaḥ toḍitavyau toḍitavyāḥ
Vocativetoḍitavya toḍitavyau toḍitavyāḥ
Accusativetoḍitavyam toḍitavyau toḍitavyān
Instrumentaltoḍitavyena toḍitavyābhyām toḍitavyaiḥ toḍitavyebhiḥ
Dativetoḍitavyāya toḍitavyābhyām toḍitavyebhyaḥ
Ablativetoḍitavyāt toḍitavyābhyām toḍitavyebhyaḥ
Genitivetoḍitavyasya toḍitavyayoḥ toḍitavyānām
Locativetoḍitavye toḍitavyayoḥ toḍitavyeṣu

Compound toḍitavya -

Adverb -toḍitavyam -toḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria