Declension table of ?toṭṭa

Deva

MasculineSingularDualPlural
Nominativetoṭṭaḥ toṭṭau toṭṭāḥ
Vocativetoṭṭa toṭṭau toṭṭāḥ
Accusativetoṭṭam toṭṭau toṭṭān
Instrumentaltoṭṭena toṭṭābhyām toṭṭaiḥ toṭṭebhiḥ
Dativetoṭṭāya toṭṭābhyām toṭṭebhyaḥ
Ablativetoṭṭāt toṭṭābhyām toṭṭebhyaḥ
Genitivetoṭṭasya toṭṭayoḥ toṭṭānām
Locativetoṭṭe toṭṭayoḥ toṭṭeṣu

Compound toṭṭa -

Adverb -toṭṭam -toṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria