Declension table of ?toḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetoḍiṣyamāṇam toḍiṣyamāṇe toḍiṣyamāṇāni
Vocativetoḍiṣyamāṇa toḍiṣyamāṇe toḍiṣyamāṇāni
Accusativetoḍiṣyamāṇam toḍiṣyamāṇe toḍiṣyamāṇāni
Instrumentaltoḍiṣyamāṇena toḍiṣyamāṇābhyām toḍiṣyamāṇaiḥ
Dativetoḍiṣyamāṇāya toḍiṣyamāṇābhyām toḍiṣyamāṇebhyaḥ
Ablativetoḍiṣyamāṇāt toḍiṣyamāṇābhyām toḍiṣyamāṇebhyaḥ
Genitivetoḍiṣyamāṇasya toḍiṣyamāṇayoḥ toḍiṣyamāṇānām
Locativetoḍiṣyamāṇe toḍiṣyamāṇayoḥ toḍiṣyamāṇeṣu

Compound toḍiṣyamāṇa -

Adverb -toḍiṣyamāṇam -toḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria