Declension table of ?toḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativetoḍiṣyantī toḍiṣyantyau toḍiṣyantyaḥ
Vocativetoḍiṣyanti toḍiṣyantyau toḍiṣyantyaḥ
Accusativetoḍiṣyantīm toḍiṣyantyau toḍiṣyantīḥ
Instrumentaltoḍiṣyantyā toḍiṣyantībhyām toḍiṣyantībhiḥ
Dativetoḍiṣyantyai toḍiṣyantībhyām toḍiṣyantībhyaḥ
Ablativetoḍiṣyantyāḥ toḍiṣyantībhyām toḍiṣyantībhyaḥ
Genitivetoḍiṣyantyāḥ toḍiṣyantyoḥ toḍiṣyantīnām
Locativetoḍiṣyantyām toḍiṣyantyoḥ toḍiṣyantīṣu

Compound toḍiṣyanti - toḍiṣyantī -

Adverb -toḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria