Declension table of ?toḍitavyā

Deva

FeminineSingularDualPlural
Nominativetoḍitavyā toḍitavye toḍitavyāḥ
Vocativetoḍitavye toḍitavye toḍitavyāḥ
Accusativetoḍitavyām toḍitavye toḍitavyāḥ
Instrumentaltoḍitavyayā toḍitavyābhyām toḍitavyābhiḥ
Dativetoḍitavyāyai toḍitavyābhyām toḍitavyābhyaḥ
Ablativetoḍitavyāyāḥ toḍitavyābhyām toḍitavyābhyaḥ
Genitivetoḍitavyāyāḥ toḍitavyayoḥ toḍitavyānām
Locativetoḍitavyāyām toḍitavyayoḥ toḍitavyāsu

Adverb -toḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria