Declension table of ?toṭṭa

Deva

NeuterSingularDualPlural
Nominativetoṭṭam toṭṭe toṭṭāni
Vocativetoṭṭa toṭṭe toṭṭāni
Accusativetoṭṭam toṭṭe toṭṭāni
Instrumentaltoṭṭena toṭṭābhyām toṭṭaiḥ
Dativetoṭṭāya toṭṭābhyām toṭṭebhyaḥ
Ablativetoṭṭāt toṭṭābhyām toṭṭebhyaḥ
Genitivetoṭṭasya toṭṭayoḥ toṭṭānām
Locativetoṭṭe toṭṭayoḥ toṭṭeṣu

Compound toṭṭa -

Adverb -toṭṭam -toṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria