Declension table of ?toḍanīya

Deva

NeuterSingularDualPlural
Nominativetoḍanīyam toḍanīye toḍanīyāni
Vocativetoḍanīya toḍanīye toḍanīyāni
Accusativetoḍanīyam toḍanīye toḍanīyāni
Instrumentaltoḍanīyena toḍanīyābhyām toḍanīyaiḥ
Dativetoḍanīyāya toḍanīyābhyām toḍanīyebhyaḥ
Ablativetoḍanīyāt toḍanīyābhyām toḍanīyebhyaḥ
Genitivetoḍanīyasya toḍanīyayoḥ toḍanīyānām
Locativetoḍanīye toḍanīyayoḥ toḍanīyeṣu

Compound toḍanīya -

Adverb -toḍanīyam -toḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria