Declension table of ?toḍyamāna

Deva

NeuterSingularDualPlural
Nominativetoḍyamānam toḍyamāne toḍyamānāni
Vocativetoḍyamāna toḍyamāne toḍyamānāni
Accusativetoḍyamānam toḍyamāne toḍyamānāni
Instrumentaltoḍyamānena toḍyamānābhyām toḍyamānaiḥ
Dativetoḍyamānāya toḍyamānābhyām toḍyamānebhyaḥ
Ablativetoḍyamānāt toḍyamānābhyām toḍyamānebhyaḥ
Genitivetoḍyamānasya toḍyamānayoḥ toḍyamānānām
Locativetoḍyamāne toḍyamānayoḥ toḍyamāneṣu

Compound toḍyamāna -

Adverb -toḍyamānam -toḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria