Declension table of ?tatoḍuṣī

Deva

FeminineSingularDualPlural
Nominativetatoḍuṣī tatoḍuṣyau tatoḍuṣyaḥ
Vocativetatoḍuṣi tatoḍuṣyau tatoḍuṣyaḥ
Accusativetatoḍuṣīm tatoḍuṣyau tatoḍuṣīḥ
Instrumentaltatoḍuṣyā tatoḍuṣībhyām tatoḍuṣībhiḥ
Dativetatoḍuṣyai tatoḍuṣībhyām tatoḍuṣībhyaḥ
Ablativetatoḍuṣyāḥ tatoḍuṣībhyām tatoḍuṣībhyaḥ
Genitivetatoḍuṣyāḥ tatoḍuṣyoḥ tatoḍuṣīṇām
Locativetatoḍuṣyām tatoḍuṣyoḥ tatoḍuṣīṣu

Compound tatoḍuṣi - tatoḍuṣī -

Adverb -tatoḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria