Declension table of ?toḍyamāna

Deva

MasculineSingularDualPlural
Nominativetoḍyamānaḥ toḍyamānau toḍyamānāḥ
Vocativetoḍyamāna toḍyamānau toḍyamānāḥ
Accusativetoḍyamānam toḍyamānau toḍyamānān
Instrumentaltoḍyamānena toḍyamānābhyām toḍyamānaiḥ toḍyamānebhiḥ
Dativetoḍyamānāya toḍyamānābhyām toḍyamānebhyaḥ
Ablativetoḍyamānāt toḍyamānābhyām toḍyamānebhyaḥ
Genitivetoḍyamānasya toḍyamānayoḥ toḍyamānānām
Locativetoḍyamāne toḍyamānayoḥ toḍyamāneṣu

Compound toḍyamāna -

Adverb -toḍyamānam -toḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria