Declension table of ?toṭṭavatī

Deva

FeminineSingularDualPlural
Nominativetoṭṭavatī toṭṭavatyau toṭṭavatyaḥ
Vocativetoṭṭavati toṭṭavatyau toṭṭavatyaḥ
Accusativetoṭṭavatīm toṭṭavatyau toṭṭavatīḥ
Instrumentaltoṭṭavatyā toṭṭavatībhyām toṭṭavatībhiḥ
Dativetoṭṭavatyai toṭṭavatībhyām toṭṭavatībhyaḥ
Ablativetoṭṭavatyāḥ toṭṭavatībhyām toṭṭavatībhyaḥ
Genitivetoṭṭavatyāḥ toṭṭavatyoḥ toṭṭavatīnām
Locativetoṭṭavatyām toṭṭavatyoḥ toṭṭavatīṣu

Compound toṭṭavati - toṭṭavatī -

Adverb -toṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria