Conjugation tables of ?syad
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
syadāmi
syadāvaḥ
syadāmaḥ
Second
syadasi
syadathaḥ
syadatha
Third
syadati
syadataḥ
syadanti
Middle
Singular
Dual
Plural
First
syade
syadāvahe
syadāmahe
Second
syadase
syadethe
syadadhve
Third
syadate
syadete
syadante
Passive
Singular
Dual
Plural
First
syadye
syadyāvahe
syadyāmahe
Second
syadyase
syadyethe
syadyadhve
Third
syadyate
syadyete
syadyante
Imperfect
Active
Singular
Dual
Plural
First
asyadam
asyadāva
asyadāma
Second
asyadaḥ
asyadatam
asyadata
Third
asyadat
asyadatām
asyadan
Middle
Singular
Dual
Plural
First
asyade
asyadāvahi
asyadāmahi
Second
asyadathāḥ
asyadethām
asyadadhvam
Third
asyadata
asyadetām
asyadanta
Passive
Singular
Dual
Plural
First
asyadye
asyadyāvahi
asyadyāmahi
Second
asyadyathāḥ
asyadyethām
asyadyadhvam
Third
asyadyata
asyadyetām
asyadyanta
Optative
Active
Singular
Dual
Plural
First
syadeyam
syadeva
syadema
Second
syadeḥ
syadetam
syadeta
Third
syadet
syadetām
syadeyuḥ
Middle
Singular
Dual
Plural
First
syadeya
syadevahi
syademahi
Second
syadethāḥ
syadeyāthām
syadedhvam
Third
syadeta
syadeyātām
syaderan
Passive
Singular
Dual
Plural
First
syadyeya
syadyevahi
syadyemahi
Second
syadyethāḥ
syadyeyāthām
syadyedhvam
Third
syadyeta
syadyeyātām
syadyeran
Imperative
Active
Singular
Dual
Plural
First
syadāni
syadāva
syadāma
Second
syada
syadatam
syadata
Third
syadatu
syadatām
syadantu
Middle
Singular
Dual
Plural
First
syadai
syadāvahai
syadāmahai
Second
syadasva
syadethām
syadadhvam
Third
syadatām
syadetām
syadantām
Passive
Singular
Dual
Plural
First
syadyai
syadyāvahai
syadyāmahai
Second
syadyasva
syadyethām
syadyadhvam
Third
syadyatām
syadyetām
syadyantām
Future
Active
Singular
Dual
Plural
First
syadiṣyāmi
syadiṣyāvaḥ
syadiṣyāmaḥ
Second
syadiṣyasi
syadiṣyathaḥ
syadiṣyatha
Third
syadiṣyati
syadiṣyataḥ
syadiṣyanti
Middle
Singular
Dual
Plural
First
syadiṣye
syadiṣyāvahe
syadiṣyāmahe
Second
syadiṣyase
syadiṣyethe
syadiṣyadhve
Third
syadiṣyate
syadiṣyete
syadiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
syaditāsmi
syaditāsvaḥ
syaditāsmaḥ
Second
syaditāsi
syaditāsthaḥ
syaditāstha
Third
syaditā
syaditārau
syaditāraḥ
Perfect
Active
Singular
Dual
Plural
First
sasyāda
sasyada
sasyadiva
sasyadima
Second
sasyaditha
sasyadathuḥ
sasyada
Third
sasyāda
sasyadatuḥ
sasyaduḥ
Middle
Singular
Dual
Plural
First
sasyade
sasyadivahe
sasyadimahe
Second
sasyadiṣe
sasyadāthe
sasyadidhve
Third
sasyade
sasyadāte
sasyadire
Benedictive
Active
Singular
Dual
Plural
First
syadyāsam
syadyāsva
syadyāsma
Second
syadyāḥ
syadyāstam
syadyāsta
Third
syadyāt
syadyāstām
syadyāsuḥ
Participles
Past Passive Participle
syatta
m.
n.
syattā
f.
Past Active Participle
syattavat
m.
n.
syattavatī
f.
Present Active Participle
syadat
m.
n.
syadantī
f.
Present Middle Participle
syadamāna
m.
n.
syadamānā
f.
Present Passive Participle
syadyamāna
m.
n.
syadyamānā
f.
Future Active Participle
syadiṣyat
m.
n.
syadiṣyantī
f.
Future Middle Participle
syadiṣyamāṇa
m.
n.
syadiṣyamāṇā
f.
Future Passive Participle
syaditavya
m.
n.
syaditavyā
f.
Future Passive Participle
syādya
m.
n.
syādyā
f.
Future Passive Participle
syadanīya
m.
n.
syadanīyā
f.
Perfect Active Participle
sasyadvas
m.
n.
sasyaduṣī
f.
Perfect Middle Participle
sasyadāna
m.
n.
sasyadānā
f.
Indeclinable forms
Infinitive
syaditum
Absolutive
syattvā
Absolutive
-syadya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023