Declension table of ?syadiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesyadiṣyamāṇaḥ syadiṣyamāṇau syadiṣyamāṇāḥ
Vocativesyadiṣyamāṇa syadiṣyamāṇau syadiṣyamāṇāḥ
Accusativesyadiṣyamāṇam syadiṣyamāṇau syadiṣyamāṇān
Instrumentalsyadiṣyamāṇena syadiṣyamāṇābhyām syadiṣyamāṇaiḥ syadiṣyamāṇebhiḥ
Dativesyadiṣyamāṇāya syadiṣyamāṇābhyām syadiṣyamāṇebhyaḥ
Ablativesyadiṣyamāṇāt syadiṣyamāṇābhyām syadiṣyamāṇebhyaḥ
Genitivesyadiṣyamāṇasya syadiṣyamāṇayoḥ syadiṣyamāṇānām
Locativesyadiṣyamāṇe syadiṣyamāṇayoḥ syadiṣyamāṇeṣu

Compound syadiṣyamāṇa -

Adverb -syadiṣyamāṇam -syadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria