Declension table of ?syādya

Deva

NeuterSingularDualPlural
Nominativesyādyam syādye syādyāni
Vocativesyādya syādye syādyāni
Accusativesyādyam syādye syādyāni
Instrumentalsyādyena syādyābhyām syādyaiḥ
Dativesyādyāya syādyābhyām syādyebhyaḥ
Ablativesyādyāt syādyābhyām syādyebhyaḥ
Genitivesyādyasya syādyayoḥ syādyānām
Locativesyādye syādyayoḥ syādyeṣu

Compound syādya -

Adverb -syādyam -syādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria