Declension table of ?syādya

Deva

MasculineSingularDualPlural
Nominativesyādyaḥ syādyau syādyāḥ
Vocativesyādya syādyau syādyāḥ
Accusativesyādyam syādyau syādyān
Instrumentalsyādyena syādyābhyām syādyaiḥ syādyebhiḥ
Dativesyādyāya syādyābhyām syādyebhyaḥ
Ablativesyādyāt syādyābhyām syādyebhyaḥ
Genitivesyādyasya syādyayoḥ syādyānām
Locativesyādye syādyayoḥ syādyeṣu

Compound syādya -

Adverb -syādyam -syādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria