Declension table of ?syatta

Deva

NeuterSingularDualPlural
Nominativesyattam syatte syattāni
Vocativesyatta syatte syattāni
Accusativesyattam syatte syattāni
Instrumentalsyattena syattābhyām syattaiḥ
Dativesyattāya syattābhyām syattebhyaḥ
Ablativesyattāt syattābhyām syattebhyaḥ
Genitivesyattasya syattayoḥ syattānām
Locativesyatte syattayoḥ syatteṣu

Compound syatta -

Adverb -syattam -syattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria