Declension table of ?syattavat

Deva

NeuterSingularDualPlural
Nominativesyattavat syattavantī syattavatī syattavanti
Vocativesyattavat syattavantī syattavatī syattavanti
Accusativesyattavat syattavantī syattavatī syattavanti
Instrumentalsyattavatā syattavadbhyām syattavadbhiḥ
Dativesyattavate syattavadbhyām syattavadbhyaḥ
Ablativesyattavataḥ syattavadbhyām syattavadbhyaḥ
Genitivesyattavataḥ syattavatoḥ syattavatām
Locativesyattavati syattavatoḥ syattavatsu

Adverb -syattavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria