Declension table of ?sasyadāna

Deva

MasculineSingularDualPlural
Nominativesasyadānaḥ sasyadānau sasyadānāḥ
Vocativesasyadāna sasyadānau sasyadānāḥ
Accusativesasyadānam sasyadānau sasyadānān
Instrumentalsasyadānena sasyadānābhyām sasyadānaiḥ sasyadānebhiḥ
Dativesasyadānāya sasyadānābhyām sasyadānebhyaḥ
Ablativesasyadānāt sasyadānābhyām sasyadānebhyaḥ
Genitivesasyadānasya sasyadānayoḥ sasyadānānām
Locativesasyadāne sasyadānayoḥ sasyadāneṣu

Compound sasyadāna -

Adverb -sasyadānam -sasyadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria