Declension table of ?syattavat

Deva

MasculineSingularDualPlural
Nominativesyattavān syattavantau syattavantaḥ
Vocativesyattavan syattavantau syattavantaḥ
Accusativesyattavantam syattavantau syattavataḥ
Instrumentalsyattavatā syattavadbhyām syattavadbhiḥ
Dativesyattavate syattavadbhyām syattavadbhyaḥ
Ablativesyattavataḥ syattavadbhyām syattavadbhyaḥ
Genitivesyattavataḥ syattavatoḥ syattavatām
Locativesyattavati syattavatoḥ syattavatsu

Compound syattavat -

Adverb -syattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria