Declension table of ?syadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesyadiṣyamāṇā syadiṣyamāṇe syadiṣyamāṇāḥ
Vocativesyadiṣyamāṇe syadiṣyamāṇe syadiṣyamāṇāḥ
Accusativesyadiṣyamāṇām syadiṣyamāṇe syadiṣyamāṇāḥ
Instrumentalsyadiṣyamāṇayā syadiṣyamāṇābhyām syadiṣyamāṇābhiḥ
Dativesyadiṣyamāṇāyai syadiṣyamāṇābhyām syadiṣyamāṇābhyaḥ
Ablativesyadiṣyamāṇāyāḥ syadiṣyamāṇābhyām syadiṣyamāṇābhyaḥ
Genitivesyadiṣyamāṇāyāḥ syadiṣyamāṇayoḥ syadiṣyamāṇānām
Locativesyadiṣyamāṇāyām syadiṣyamāṇayoḥ syadiṣyamāṇāsu

Adverb -syadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria