Declension table of ?syatta

Deva

MasculineSingularDualPlural
Nominativesyattaḥ syattau syattāḥ
Vocativesyatta syattau syattāḥ
Accusativesyattam syattau syattān
Instrumentalsyattena syattābhyām syattaiḥ syattebhiḥ
Dativesyattāya syattābhyām syattebhyaḥ
Ablativesyattāt syattābhyām syattebhyaḥ
Genitivesyattasya syattayoḥ syattānām
Locativesyatte syattayoḥ syatteṣu

Compound syatta -

Adverb -syattam -syattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria