Declension table of ?syadiṣyat

Deva

NeuterSingularDualPlural
Nominativesyadiṣyat syadiṣyantī syadiṣyatī syadiṣyanti
Vocativesyadiṣyat syadiṣyantī syadiṣyatī syadiṣyanti
Accusativesyadiṣyat syadiṣyantī syadiṣyatī syadiṣyanti
Instrumentalsyadiṣyatā syadiṣyadbhyām syadiṣyadbhiḥ
Dativesyadiṣyate syadiṣyadbhyām syadiṣyadbhyaḥ
Ablativesyadiṣyataḥ syadiṣyadbhyām syadiṣyadbhyaḥ
Genitivesyadiṣyataḥ syadiṣyatoḥ syadiṣyatām
Locativesyadiṣyati syadiṣyatoḥ syadiṣyatsu

Adverb -syadiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria