Declension table of ?syaditavya

Deva

MasculineSingularDualPlural
Nominativesyaditavyaḥ syaditavyau syaditavyāḥ
Vocativesyaditavya syaditavyau syaditavyāḥ
Accusativesyaditavyam syaditavyau syaditavyān
Instrumentalsyaditavyena syaditavyābhyām syaditavyaiḥ syaditavyebhiḥ
Dativesyaditavyāya syaditavyābhyām syaditavyebhyaḥ
Ablativesyaditavyāt syaditavyābhyām syaditavyebhyaḥ
Genitivesyaditavyasya syaditavyayoḥ syaditavyānām
Locativesyaditavye syaditavyayoḥ syaditavyeṣu

Compound syaditavya -

Adverb -syaditavyam -syaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria