Declension table of ?syaditavya

Deva

NeuterSingularDualPlural
Nominativesyaditavyam syaditavye syaditavyāni
Vocativesyaditavya syaditavye syaditavyāni
Accusativesyaditavyam syaditavye syaditavyāni
Instrumentalsyaditavyena syaditavyābhyām syaditavyaiḥ
Dativesyaditavyāya syaditavyābhyām syaditavyebhyaḥ
Ablativesyaditavyāt syaditavyābhyām syaditavyebhyaḥ
Genitivesyaditavyasya syaditavyayoḥ syaditavyānām
Locativesyaditavye syaditavyayoḥ syaditavyeṣu

Compound syaditavya -

Adverb -syaditavyam -syaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria