Declension table of ?sasyaduṣī

Deva

FeminineSingularDualPlural
Nominativesasyaduṣī sasyaduṣyau sasyaduṣyaḥ
Vocativesasyaduṣi sasyaduṣyau sasyaduṣyaḥ
Accusativesasyaduṣīm sasyaduṣyau sasyaduṣīḥ
Instrumentalsasyaduṣyā sasyaduṣībhyām sasyaduṣībhiḥ
Dativesasyaduṣyai sasyaduṣībhyām sasyaduṣībhyaḥ
Ablativesasyaduṣyāḥ sasyaduṣībhyām sasyaduṣībhyaḥ
Genitivesasyaduṣyāḥ sasyaduṣyoḥ sasyaduṣīṇām
Locativesasyaduṣyām sasyaduṣyoḥ sasyaduṣīṣu

Compound sasyaduṣi - sasyaduṣī -

Adverb -sasyaduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria