तिङन्तावली ?स्यद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्यदति स्यदतः स्यदन्ति
मध्यमस्यदसि स्यदथः स्यदथ
उत्तमस्यदामि स्यदावः स्यदामः


आत्मनेपदेएकद्विबहु
प्रथमस्यदते स्यदेते स्यदन्ते
मध्यमस्यदसे स्यदेथे स्यदध्वे
उत्तमस्यदे स्यदावहे स्यदामहे


कर्मणिएकद्विबहु
प्रथमस्यद्यते स्यद्येते स्यद्यन्ते
मध्यमस्यद्यसे स्यद्येथे स्यद्यध्वे
उत्तमस्यद्ये स्यद्यावहे स्यद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्यदत् अस्यदताम् अस्यदन्
मध्यमअस्यदः अस्यदतम् अस्यदत
उत्तमअस्यदम् अस्यदाव अस्यदाम


आत्मनेपदेएकद्विबहु
प्रथमअस्यदत अस्यदेताम् अस्यदन्त
मध्यमअस्यदथाः अस्यदेथाम् अस्यदध्वम्
उत्तमअस्यदे अस्यदावहि अस्यदामहि


कर्मणिएकद्विबहु
प्रथमअस्यद्यत अस्यद्येताम् अस्यद्यन्त
मध्यमअस्यद्यथाः अस्यद्येथाम् अस्यद्यध्वम्
उत्तमअस्यद्ये अस्यद्यावहि अस्यद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्यदेत् स्यदेताम् स्यदेयुः
मध्यमस्यदेः स्यदेतम् स्यदेत
उत्तमस्यदेयम् स्यदेव स्यदेम


आत्मनेपदेएकद्विबहु
प्रथमस्यदेत स्यदेयाताम् स्यदेरन्
मध्यमस्यदेथाः स्यदेयाथाम् स्यदेध्वम्
उत्तमस्यदेय स्यदेवहि स्यदेमहि


कर्मणिएकद्विबहु
प्रथमस्यद्येत स्यद्येयाताम् स्यद्येरन्
मध्यमस्यद्येथाः स्यद्येयाथाम् स्यद्येध्वम्
उत्तमस्यद्येय स्यद्येवहि स्यद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्यदतु स्यदताम् स्यदन्तु
मध्यमस्यद स्यदतम् स्यदत
उत्तमस्यदानि स्यदाव स्यदाम


आत्मनेपदेएकद्विबहु
प्रथमस्यदताम् स्यदेताम् स्यदन्ताम्
मध्यमस्यदस्व स्यदेथाम् स्यदध्वम्
उत्तमस्यदै स्यदावहै स्यदामहै


कर्मणिएकद्विबहु
प्रथमस्यद्यताम् स्यद्येताम् स्यद्यन्ताम्
मध्यमस्यद्यस्व स्यद्येथाम् स्यद्यध्वम्
उत्तमस्यद्यै स्यद्यावहै स्यद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्यदिष्यति स्यदिष्यतः स्यदिष्यन्ति
मध्यमस्यदिष्यसि स्यदिष्यथः स्यदिष्यथ
उत्तमस्यदिष्यामि स्यदिष्यावः स्यदिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्यदिष्यते स्यदिष्येते स्यदिष्यन्ते
मध्यमस्यदिष्यसे स्यदिष्येथे स्यदिष्यध्वे
उत्तमस्यदिष्ये स्यदिष्यावहे स्यदिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्यदिता स्यदितारौ स्यदितारः
मध्यमस्यदितासि स्यदितास्थः स्यदितास्थ
उत्तमस्यदितास्मि स्यदितास्वः स्यदितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसस्याद सस्यदतुः सस्यदुः
मध्यमसस्यदिथ सस्यदथुः सस्यद
उत्तमसस्याद सस्यद सस्यदिव सस्यदिम


आत्मनेपदेएकद्विबहु
प्रथमसस्यदे सस्यदाते सस्यदिरे
मध्यमसस्यदिषे सस्यदाथे सस्यदिध्वे
उत्तमसस्यदे सस्यदिवहे सस्यदिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्यद्यात् स्यद्यास्ताम् स्यद्यासुः
मध्यमस्यद्याः स्यद्यास्तम् स्यद्यास्त
उत्तमस्यद्यासम् स्यद्यास्व स्यद्यास्म

कृदन्त

क्त
स्यत्त m. n. स्यत्ता f.

क्तवतु
स्यत्तवत् m. n. स्यत्तवती f.

शतृ
स्यदत् m. n. स्यदन्ती f.

शानच्
स्यदमान m. n. स्यदमाना f.

शानच् कर्मणि
स्यद्यमान m. n. स्यद्यमाना f.

लुडादेश पर
स्यदिष्यत् m. n. स्यदिष्यन्ती f.

लुडादेश आत्म
स्यदिष्यमाण m. n. स्यदिष्यमाणा f.

तव्य
स्यदितव्य m. n. स्यदितव्या f.

यत्
स्याद्य m. n. स्याद्या f.

अनीयर्
स्यदनीय m. n. स्यदनीया f.

लिडादेश पर
सस्यद्वस् m. n. सस्यदुषी f.

लिडादेश आत्म
सस्यदान m. n. सस्यदाना f.

अव्यय

तुमुन्
स्यदितुम्

क्त्वा
स्यत्त्वा

ल्यप्
॰स्यद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria