Conjugation tables of ?stūp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststūpayāmi stūpayāvaḥ stūpayāmaḥ
Secondstūpayasi stūpayathaḥ stūpayatha
Thirdstūpayati stūpayataḥ stūpayanti


MiddleSingularDualPlural
Firststūpaye stūpayāvahe stūpayāmahe
Secondstūpayase stūpayethe stūpayadhve
Thirdstūpayate stūpayete stūpayante


PassiveSingularDualPlural
Firststūpye stūpyāvahe stūpyāmahe
Secondstūpyase stūpyethe stūpyadhve
Thirdstūpyate stūpyete stūpyante


Imperfect

ActiveSingularDualPlural
Firstastūpayam astūpayāva astūpayāma
Secondastūpayaḥ astūpayatam astūpayata
Thirdastūpayat astūpayatām astūpayan


MiddleSingularDualPlural
Firstastūpaye astūpayāvahi astūpayāmahi
Secondastūpayathāḥ astūpayethām astūpayadhvam
Thirdastūpayata astūpayetām astūpayanta


PassiveSingularDualPlural
Firstastūpye astūpyāvahi astūpyāmahi
Secondastūpyathāḥ astūpyethām astūpyadhvam
Thirdastūpyata astūpyetām astūpyanta


Optative

ActiveSingularDualPlural
Firststūpayeyam stūpayeva stūpayema
Secondstūpayeḥ stūpayetam stūpayeta
Thirdstūpayet stūpayetām stūpayeyuḥ


MiddleSingularDualPlural
Firststūpayeya stūpayevahi stūpayemahi
Secondstūpayethāḥ stūpayeyāthām stūpayedhvam
Thirdstūpayeta stūpayeyātām stūpayeran


PassiveSingularDualPlural
Firststūpyeya stūpyevahi stūpyemahi
Secondstūpyethāḥ stūpyeyāthām stūpyedhvam
Thirdstūpyeta stūpyeyātām stūpyeran


Imperative

ActiveSingularDualPlural
Firststūpayāni stūpayāva stūpayāma
Secondstūpaya stūpayatam stūpayata
Thirdstūpayatu stūpayatām stūpayantu


MiddleSingularDualPlural
Firststūpayai stūpayāvahai stūpayāmahai
Secondstūpayasva stūpayethām stūpayadhvam
Thirdstūpayatām stūpayetām stūpayantām


PassiveSingularDualPlural
Firststūpyai stūpyāvahai stūpyāmahai
Secondstūpyasva stūpyethām stūpyadhvam
Thirdstūpyatām stūpyetām stūpyantām


Future

ActiveSingularDualPlural
Firststūpayiṣyāmi stūpayiṣyāvaḥ stūpayiṣyāmaḥ
Secondstūpayiṣyasi stūpayiṣyathaḥ stūpayiṣyatha
Thirdstūpayiṣyati stūpayiṣyataḥ stūpayiṣyanti


MiddleSingularDualPlural
Firststūpayiṣye stūpayiṣyāvahe stūpayiṣyāmahe
Secondstūpayiṣyase stūpayiṣyethe stūpayiṣyadhve
Thirdstūpayiṣyate stūpayiṣyete stūpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststūpayitāsmi stūpayitāsvaḥ stūpayitāsmaḥ
Secondstūpayitāsi stūpayitāsthaḥ stūpayitāstha
Thirdstūpayitā stūpayitārau stūpayitāraḥ

Participles

Past Passive Participle
stūpita m. n. stūpitā f.

Past Active Participle
stūpitavat m. n. stūpitavatī f.

Present Active Participle
stūpayat m. n. stūpayantī f.

Present Middle Participle
stūpayamāna m. n. stūpayamānā f.

Present Passive Participle
stūpyamāna m. n. stūpyamānā f.

Future Active Participle
stūpayiṣyat m. n. stūpayiṣyantī f.

Future Middle Participle
stūpayiṣyamāṇa m. n. stūpayiṣyamāṇā f.

Future Passive Participle
stūpayitavya m. n. stūpayitavyā f.

Future Passive Participle
stūpya m. n. stūpyā f.

Future Passive Participle
stūpanīya m. n. stūpanīyā f.

Indeclinable forms

Infinitive
stūpayitum

Absolutive
stūpayitvā

Absolutive
-stūpya

Periphrastic Perfect
stūpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria