Declension table of ?stūpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestūpayiṣyamāṇā stūpayiṣyamāṇe stūpayiṣyamāṇāḥ
Vocativestūpayiṣyamāṇe stūpayiṣyamāṇe stūpayiṣyamāṇāḥ
Accusativestūpayiṣyamāṇām stūpayiṣyamāṇe stūpayiṣyamāṇāḥ
Instrumentalstūpayiṣyamāṇayā stūpayiṣyamāṇābhyām stūpayiṣyamāṇābhiḥ
Dativestūpayiṣyamāṇāyai stūpayiṣyamāṇābhyām stūpayiṣyamāṇābhyaḥ
Ablativestūpayiṣyamāṇāyāḥ stūpayiṣyamāṇābhyām stūpayiṣyamāṇābhyaḥ
Genitivestūpayiṣyamāṇāyāḥ stūpayiṣyamāṇayoḥ stūpayiṣyamāṇānām
Locativestūpayiṣyamāṇāyām stūpayiṣyamāṇayoḥ stūpayiṣyamāṇāsu

Adverb -stūpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria