Declension table of ?stūpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativestūpayiṣyantī stūpayiṣyantyau stūpayiṣyantyaḥ
Vocativestūpayiṣyanti stūpayiṣyantyau stūpayiṣyantyaḥ
Accusativestūpayiṣyantīm stūpayiṣyantyau stūpayiṣyantīḥ
Instrumentalstūpayiṣyantyā stūpayiṣyantībhyām stūpayiṣyantībhiḥ
Dativestūpayiṣyantyai stūpayiṣyantībhyām stūpayiṣyantībhyaḥ
Ablativestūpayiṣyantyāḥ stūpayiṣyantībhyām stūpayiṣyantībhyaḥ
Genitivestūpayiṣyantyāḥ stūpayiṣyantyoḥ stūpayiṣyantīnām
Locativestūpayiṣyantyām stūpayiṣyantyoḥ stūpayiṣyantīṣu

Compound stūpayiṣyanti - stūpayiṣyantī -

Adverb -stūpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria