Declension table of ?stūpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestūpayiṣyamāṇam stūpayiṣyamāṇe stūpayiṣyamāṇāni
Vocativestūpayiṣyamāṇa stūpayiṣyamāṇe stūpayiṣyamāṇāni
Accusativestūpayiṣyamāṇam stūpayiṣyamāṇe stūpayiṣyamāṇāni
Instrumentalstūpayiṣyamāṇena stūpayiṣyamāṇābhyām stūpayiṣyamāṇaiḥ
Dativestūpayiṣyamāṇāya stūpayiṣyamāṇābhyām stūpayiṣyamāṇebhyaḥ
Ablativestūpayiṣyamāṇāt stūpayiṣyamāṇābhyām stūpayiṣyamāṇebhyaḥ
Genitivestūpayiṣyamāṇasya stūpayiṣyamāṇayoḥ stūpayiṣyamāṇānām
Locativestūpayiṣyamāṇe stūpayiṣyamāṇayoḥ stūpayiṣyamāṇeṣu

Compound stūpayiṣyamāṇa -

Adverb -stūpayiṣyamāṇam -stūpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria