Declension table of ?stūpayitavya

Deva

MasculineSingularDualPlural
Nominativestūpayitavyaḥ stūpayitavyau stūpayitavyāḥ
Vocativestūpayitavya stūpayitavyau stūpayitavyāḥ
Accusativestūpayitavyam stūpayitavyau stūpayitavyān
Instrumentalstūpayitavyena stūpayitavyābhyām stūpayitavyaiḥ stūpayitavyebhiḥ
Dativestūpayitavyāya stūpayitavyābhyām stūpayitavyebhyaḥ
Ablativestūpayitavyāt stūpayitavyābhyām stūpayitavyebhyaḥ
Genitivestūpayitavyasya stūpayitavyayoḥ stūpayitavyānām
Locativestūpayitavye stūpayitavyayoḥ stūpayitavyeṣu

Compound stūpayitavya -

Adverb -stūpayitavyam -stūpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria