Declension table of ?stūpayamānā

Deva

FeminineSingularDualPlural
Nominativestūpayamānā stūpayamāne stūpayamānāḥ
Vocativestūpayamāne stūpayamāne stūpayamānāḥ
Accusativestūpayamānām stūpayamāne stūpayamānāḥ
Instrumentalstūpayamānayā stūpayamānābhyām stūpayamānābhiḥ
Dativestūpayamānāyai stūpayamānābhyām stūpayamānābhyaḥ
Ablativestūpayamānāyāḥ stūpayamānābhyām stūpayamānābhyaḥ
Genitivestūpayamānāyāḥ stūpayamānayoḥ stūpayamānānām
Locativestūpayamānāyām stūpayamānayoḥ stūpayamānāsu

Adverb -stūpayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria