Declension table of ?stūpayitavyā

Deva

FeminineSingularDualPlural
Nominativestūpayitavyā stūpayitavye stūpayitavyāḥ
Vocativestūpayitavye stūpayitavye stūpayitavyāḥ
Accusativestūpayitavyām stūpayitavye stūpayitavyāḥ
Instrumentalstūpayitavyayā stūpayitavyābhyām stūpayitavyābhiḥ
Dativestūpayitavyāyai stūpayitavyābhyām stūpayitavyābhyaḥ
Ablativestūpayitavyāyāḥ stūpayitavyābhyām stūpayitavyābhyaḥ
Genitivestūpayitavyāyāḥ stūpayitavyayoḥ stūpayitavyānām
Locativestūpayitavyāyām stūpayitavyayoḥ stūpayitavyāsu

Adverb -stūpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria