Declension table of ?stūpayamāna

Deva

MasculineSingularDualPlural
Nominativestūpayamānaḥ stūpayamānau stūpayamānāḥ
Vocativestūpayamāna stūpayamānau stūpayamānāḥ
Accusativestūpayamānam stūpayamānau stūpayamānān
Instrumentalstūpayamānena stūpayamānābhyām stūpayamānaiḥ stūpayamānebhiḥ
Dativestūpayamānāya stūpayamānābhyām stūpayamānebhyaḥ
Ablativestūpayamānāt stūpayamānābhyām stūpayamānebhyaḥ
Genitivestūpayamānasya stūpayamānayoḥ stūpayamānānām
Locativestūpayamāne stūpayamānayoḥ stūpayamāneṣu

Compound stūpayamāna -

Adverb -stūpayamānam -stūpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria