Declension table of ?stūpayamāna

Deva

NeuterSingularDualPlural
Nominativestūpayamānam stūpayamāne stūpayamānāni
Vocativestūpayamāna stūpayamāne stūpayamānāni
Accusativestūpayamānam stūpayamāne stūpayamānāni
Instrumentalstūpayamānena stūpayamānābhyām stūpayamānaiḥ
Dativestūpayamānāya stūpayamānābhyām stūpayamānebhyaḥ
Ablativestūpayamānāt stūpayamānābhyām stūpayamānebhyaḥ
Genitivestūpayamānasya stūpayamānayoḥ stūpayamānānām
Locativestūpayamāne stūpayamānayoḥ stūpayamāneṣu

Compound stūpayamāna -

Adverb -stūpayamānam -stūpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria