Declension table of ?stūpitavat

Deva

MasculineSingularDualPlural
Nominativestūpitavān stūpitavantau stūpitavantaḥ
Vocativestūpitavan stūpitavantau stūpitavantaḥ
Accusativestūpitavantam stūpitavantau stūpitavataḥ
Instrumentalstūpitavatā stūpitavadbhyām stūpitavadbhiḥ
Dativestūpitavate stūpitavadbhyām stūpitavadbhyaḥ
Ablativestūpitavataḥ stūpitavadbhyām stūpitavadbhyaḥ
Genitivestūpitavataḥ stūpitavatoḥ stūpitavatām
Locativestūpitavati stūpitavatoḥ stūpitavatsu

Compound stūpitavat -

Adverb -stūpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria