Declension table of ?stūpayitavya

Deva

NeuterSingularDualPlural
Nominativestūpayitavyam stūpayitavye stūpayitavyāni
Vocativestūpayitavya stūpayitavye stūpayitavyāni
Accusativestūpayitavyam stūpayitavye stūpayitavyāni
Instrumentalstūpayitavyena stūpayitavyābhyām stūpayitavyaiḥ
Dativestūpayitavyāya stūpayitavyābhyām stūpayitavyebhyaḥ
Ablativestūpayitavyāt stūpayitavyābhyām stūpayitavyebhyaḥ
Genitivestūpayitavyasya stūpayitavyayoḥ stūpayitavyānām
Locativestūpayitavye stūpayitavyayoḥ stūpayitavyeṣu

Compound stūpayitavya -

Adverb -stūpayitavyam -stūpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria