Declension table of ?stūpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestūpayiṣyamāṇaḥ stūpayiṣyamāṇau stūpayiṣyamāṇāḥ
Vocativestūpayiṣyamāṇa stūpayiṣyamāṇau stūpayiṣyamāṇāḥ
Accusativestūpayiṣyamāṇam stūpayiṣyamāṇau stūpayiṣyamāṇān
Instrumentalstūpayiṣyamāṇena stūpayiṣyamāṇābhyām stūpayiṣyamāṇaiḥ stūpayiṣyamāṇebhiḥ
Dativestūpayiṣyamāṇāya stūpayiṣyamāṇābhyām stūpayiṣyamāṇebhyaḥ
Ablativestūpayiṣyamāṇāt stūpayiṣyamāṇābhyām stūpayiṣyamāṇebhyaḥ
Genitivestūpayiṣyamāṇasya stūpayiṣyamāṇayoḥ stūpayiṣyamāṇānām
Locativestūpayiṣyamāṇe stūpayiṣyamāṇayoḥ stūpayiṣyamāṇeṣu

Compound stūpayiṣyamāṇa -

Adverb -stūpayiṣyamāṇam -stūpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria