Declension table of ?stūpitā

Deva

FeminineSingularDualPlural
Nominativestūpitā stūpite stūpitāḥ
Vocativestūpite stūpite stūpitāḥ
Accusativestūpitām stūpite stūpitāḥ
Instrumentalstūpitayā stūpitābhyām stūpitābhiḥ
Dativestūpitāyai stūpitābhyām stūpitābhyaḥ
Ablativestūpitāyāḥ stūpitābhyām stūpitābhyaḥ
Genitivestūpitāyāḥ stūpitayoḥ stūpitānām
Locativestūpitāyām stūpitayoḥ stūpitāsu

Adverb -stūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria