Conjugation tables of stan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststanāmi stanāvaḥ stanāmaḥ
Secondstanasi stanathaḥ stanatha
Thirdstanati stanataḥ stananti


PassiveSingularDualPlural
Firststanye stanyāvahe stanyāmahe
Secondstanyase stanyethe stanyadhve
Thirdstanyate stanyete stanyante


Imperfect

ActiveSingularDualPlural
Firstastanam astanāva astanāma
Secondastanaḥ astanatam astanata
Thirdastanat astanatām astanan


PassiveSingularDualPlural
Firstastanye astanyāvahi astanyāmahi
Secondastanyathāḥ astanyethām astanyadhvam
Thirdastanyata astanyetām astanyanta


Optative

ActiveSingularDualPlural
Firststaneyam staneva stanema
Secondstaneḥ stanetam staneta
Thirdstanet stanetām staneyuḥ


PassiveSingularDualPlural
Firststanyeya stanyevahi stanyemahi
Secondstanyethāḥ stanyeyāthām stanyedhvam
Thirdstanyeta stanyeyātām stanyeran


Imperative

ActiveSingularDualPlural
Firststanāni stanāva stanāma
Secondstana stanatam stanata
Thirdstanatu stanatām stanantu


PassiveSingularDualPlural
Firststanyai stanyāvahai stanyāmahai
Secondstanyasva stanyethām stanyadhvam
Thirdstanyatām stanyetām stanyantām


Future

ActiveSingularDualPlural
Firststaniṣyāmi staniṣyāvaḥ staniṣyāmaḥ
Secondstaniṣyasi staniṣyathaḥ staniṣyatha
Thirdstaniṣyati staniṣyataḥ staniṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firststanitāsmi stanitāsvaḥ stanitāsmaḥ
Secondstanitāsi stanitāsthaḥ stanitāstha
Thirdstanitā stanitārau stanitāraḥ


Perfect

ActiveSingularDualPlural
Firsttastāna tastana tastaniva tastanima
Secondtastanitha tastanathuḥ tastana
Thirdtastāna tastanatuḥ tastanuḥ


Aorist

ActiveSingularDualPlural
Firstastaniṣam astanam astaniṣva astanāva astaniṣma astanāma
Secondastanīḥ astanaḥ astaniṣṭam astanatam astaniṣṭa astanata
Thirdastanīt astanat astaniṣṭām astanatām astaniṣuḥ astanan


MiddleSingularDualPlural
Firstastane astaniṣi astaniṣvahi astanāvahi astaniṣmahi astanāmahi
Secondastaniṣṭhāḥ astanathāḥ astanethām astaniṣāthām astanidhvam astanadhvam
Thirdastaniṣṭa astanata astanetām astaniṣātām astaniṣata astananta


Injunctive

ActiveSingularDualPlural
Firststaniṣam staniṣva staniṣma
Secondstanīḥ staniṣṭam staniṣṭa
Thirdstanīt staniṣṭām staniṣuḥ


MiddleSingularDualPlural
Firststaniṣi staniṣvahi staniṣmahi
Secondstaniṣṭhāḥ staniṣāthām stanidhvam
Thirdstaniṣṭa staniṣātām staniṣata


Benedictive

ActiveSingularDualPlural
Firststanyāsam stanyāsva stanyāsma
Secondstanyāḥ stanyāstam stanyāsta
Thirdstanyāt stanyāstām stanyāsuḥ

Participles

Past Passive Participle
stanita m. n. stanitā f.

Past Active Participle
stanitavat m. n. stanitavatī f.

Present Active Participle
stanat m. n. stanantī f.

Present Passive Participle
stanyamāna m. n. stanyamānā f.

Future Active Participle
staniṣyat m. n. staniṣyantī f.

Future Passive Participle
stanitavya m. n. stanitavyā f.

Future Passive Participle
stānya m. n. stānyā f.

Future Passive Participle
stananīya m. n. stananīyā f.

Perfect Active Participle
tastanvas m. n. tastanuṣī f.

Indeclinable forms

Infinitive
stanitum

Absolutive
stanitvā

Absolutive
-stanya

Causative Conjugation

Present

ActiveSingularDualPlural
Firststanayāmi stanayāvaḥ stanayāmaḥ
Secondstanayasi stanayathaḥ stanayatha
Thirdstanayati stanayataḥ stanayanti


MiddleSingularDualPlural
Firststanaye stanayāvahe stanayāmahe
Secondstanayase stanayethe stanayadhve
Thirdstanayate stanayete stanayante


PassiveSingularDualPlural
Firststanye stanyāvahe stanyāmahe
Secondstanyase stanyethe stanyadhve
Thirdstanyate stanyete stanyante


Imperfect

ActiveSingularDualPlural
Firstastanayam astanayāva astanayāma
Secondastanayaḥ astanayatam astanayata
Thirdastanayat astanayatām astanayan


MiddleSingularDualPlural
Firstastanaye astanayāvahi astanayāmahi
Secondastanayathāḥ astanayethām astanayadhvam
Thirdastanayata astanayetām astanayanta


PassiveSingularDualPlural
Firstastanye astanyāvahi astanyāmahi
Secondastanyathāḥ astanyethām astanyadhvam
Thirdastanyata astanyetām astanyanta


Optative

ActiveSingularDualPlural
Firststanayeyam stanayeva stanayema
Secondstanayeḥ stanayetam stanayeta
Thirdstanayet stanayetām stanayeyuḥ


MiddleSingularDualPlural
Firststanayeya stanayevahi stanayemahi
Secondstanayethāḥ stanayeyāthām stanayedhvam
Thirdstanayeta stanayeyātām stanayeran


PassiveSingularDualPlural
Firststanyeya stanyevahi stanyemahi
Secondstanyethāḥ stanyeyāthām stanyedhvam
Thirdstanyeta stanyeyātām stanyeran


Imperative

ActiveSingularDualPlural
Firststanayāni stanayāva stanayāma
Secondstanaya stanayatam stanayata
Thirdstanayatu stanayatām stanayantu


MiddleSingularDualPlural
Firststanayai stanayāvahai stanayāmahai
Secondstanayasva stanayethām stanayadhvam
Thirdstanayatām stanayetām stanayantām


PassiveSingularDualPlural
Firststanyai stanyāvahai stanyāmahai
Secondstanyasva stanyethām stanyadhvam
Thirdstanyatām stanyetām stanyantām


Future

ActiveSingularDualPlural
Firststanayiṣyāmi stanayiṣyāvaḥ stanayiṣyāmaḥ
Secondstanayiṣyasi stanayiṣyathaḥ stanayiṣyatha
Thirdstanayiṣyati stanayiṣyataḥ stanayiṣyanti


MiddleSingularDualPlural
Firststanayiṣye stanayiṣyāvahe stanayiṣyāmahe
Secondstanayiṣyase stanayiṣyethe stanayiṣyadhve
Thirdstanayiṣyate stanayiṣyete stanayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststanayitāsmi stanayitāsvaḥ stanayitāsmaḥ
Secondstanayitāsi stanayitāsthaḥ stanayitāstha
Thirdstanayitā stanayitārau stanayitāraḥ

Participles

Past Passive Participle
stanita m. n. stanitā f.

Past Active Participle
stanitavat m. n. stanitavatī f.

Present Active Participle
stanayat m. n. stanayantī f.

Present Middle Participle
stanayamāna m. n. stanayamānā f.

Present Passive Participle
stanyamāna m. n. stanyamānā f.

Future Active Participle
stanayiṣyat m. n. stanayiṣyantī f.

Future Middle Participle
stanayiṣyamāṇa m. n. stanayiṣyamāṇā f.

Future Passive Participle
stanya m. n. stanyā f.

Future Passive Participle
stananīya m. n. stananīyā f.

Future Passive Participle
stanayitavya m. n. stanayitavyā f.

Indeclinable forms

Infinitive
stanayitum

Absolutive
stanayitvā

Absolutive
-stanya

Periphrastic Perfect
stanayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria