Declension table of ?stanitavatī

Deva

FeminineSingularDualPlural
Nominativestanitavatī stanitavatyau stanitavatyaḥ
Vocativestanitavati stanitavatyau stanitavatyaḥ
Accusativestanitavatīm stanitavatyau stanitavatīḥ
Instrumentalstanitavatyā stanitavatībhyām stanitavatībhiḥ
Dativestanitavatyai stanitavatībhyām stanitavatībhyaḥ
Ablativestanitavatyāḥ stanitavatībhyām stanitavatībhyaḥ
Genitivestanitavatyāḥ stanitavatyoḥ stanitavatīnām
Locativestanitavatyām stanitavatyoḥ stanitavatīṣu

Compound stanitavati - stanitavatī -

Adverb -stanitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria