Declension table of ?stānya

Deva

MasculineSingularDualPlural
Nominativestānyaḥ stānyau stānyāḥ
Vocativestānya stānyau stānyāḥ
Accusativestānyam stānyau stānyān
Instrumentalstānyena stānyābhyām stānyaiḥ stānyebhiḥ
Dativestānyāya stānyābhyām stānyebhyaḥ
Ablativestānyāt stānyābhyām stānyebhyaḥ
Genitivestānyasya stānyayoḥ stānyānām
Locativestānye stānyayoḥ stānyeṣu

Compound stānya -

Adverb -stānyam -stānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria