Declension table of ?stanitavat

Deva

NeuterSingularDualPlural
Nominativestanitavat stanitavantī stanitavatī stanitavanti
Vocativestanitavat stanitavantī stanitavatī stanitavanti
Accusativestanitavat stanitavantī stanitavatī stanitavanti
Instrumentalstanitavatā stanitavadbhyām stanitavadbhiḥ
Dativestanitavate stanitavadbhyām stanitavadbhyaḥ
Ablativestanitavataḥ stanitavadbhyām stanitavadbhyaḥ
Genitivestanitavataḥ stanitavatoḥ stanitavatām
Locativestanitavati stanitavatoḥ stanitavatsu

Adverb -stanitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria