Declension table of ?stanya

Deva

MasculineSingularDualPlural
Nominativestanyaḥ stanyau stanyāḥ
Vocativestanya stanyau stanyāḥ
Accusativestanyam stanyau stanyān
Instrumentalstanyena stanyābhyām stanyaiḥ stanyebhiḥ
Dativestanyāya stanyābhyām stanyebhyaḥ
Ablativestanyāt stanyābhyām stanyebhyaḥ
Genitivestanyasya stanyayoḥ stanyānām
Locativestanye stanyayoḥ stanyeṣu

Compound stanya -

Adverb -stanyam -stanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria