Declension table of ?stānya

Deva

NeuterSingularDualPlural
Nominativestānyam stānye stānyāni
Vocativestānya stānye stānyāni
Accusativestānyam stānye stānyāni
Instrumentalstānyena stānyābhyām stānyaiḥ
Dativestānyāya stānyābhyām stānyebhyaḥ
Ablativestānyāt stānyābhyām stānyebhyaḥ
Genitivestānyasya stānyayoḥ stānyānām
Locativestānye stānyayoḥ stānyeṣu

Compound stānya -

Adverb -stānyam -stānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria