Declension table of ?stanayantī

Deva

FeminineSingularDualPlural
Nominativestanayantī stanayantyau stanayantyaḥ
Vocativestanayanti stanayantyau stanayantyaḥ
Accusativestanayantīm stanayantyau stanayantīḥ
Instrumentalstanayantyā stanayantībhyām stanayantībhiḥ
Dativestanayantyai stanayantībhyām stanayantībhyaḥ
Ablativestanayantyāḥ stanayantībhyām stanayantībhyaḥ
Genitivestanayantyāḥ stanayantyoḥ stanayantīnām
Locativestanayantyām stanayantyoḥ stanayantīṣu

Compound stanayanti - stanayantī -

Adverb -stanayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria