Declension table of ?stanat

Deva

NeuterSingularDualPlural
Nominativestanat stanantī stanatī stananti
Vocativestanat stanantī stanatī stananti
Accusativestanat stanantī stanatī stananti
Instrumentalstanatā stanadbhyām stanadbhiḥ
Dativestanate stanadbhyām stanadbhyaḥ
Ablativestanataḥ stanadbhyām stanadbhyaḥ
Genitivestanataḥ stanatoḥ stanatām
Locativestanati stanatoḥ stanatsu

Adverb -stanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria